Pages

Rama Raksha Stotram – English

Author: budha kauśika ṛṣi

o asya śrī rāmarakā stotramantrasya budhakauśika ṛṣi
śrī sītārāma candrodevatā
anuṣṭup chanda
sītā śakti
śrīmān hanumān kīlaka
śrīrāmacandra prītyarthe rāmarakā stotrajape viniyoga

dhyānam
dhyāyedājānubāhu dhtaśara dhanua baddha padmāsanastha
pīta vāsovasāna navakamala daasparthi netra prasannam
vāmākārūha sītāmukha kamala milallocana nīradābha
nānālakāra dīpta dadhatamuru jaāmaṇḍala rāmacandram

stotram
carita raghunāthasya śatakoi pravistaram
ekaikamakara pu mahāpātaka nāśanam

dhyātvā nīlotpala śyāma rāma rājīvalocanam
jānakī lakmaopeta jaāmukua maṇḍitam

sāsitūa dhanurbāa pāi nakta carāntakam
svalīlayā jagatrātu māvirbhūtamaja vibhum

rāmarakā pahetprāña pāpaghnī sarvakāmadām
śiro me rāghava pātuphāla daśarathātmaja

kausalyeyo dśaupātu viśvāmitra priya ś
ghrāa pātu makhatrātā mukha saumitrivatsala

jihvā vidyānidhi pātu kaṇṭha bharata vandita
skandhau divyāyudha pātu bhujau bhagneśakārmuka

karau sītāpati pātu hdaya jāmadagnyajit
madhya pātu kharadhvasī nābhi jāmbavadāśraya

sugrīveśa kaīpātu sakthinī hanumat-prabhu
ūrū raghūttama pātu rakakula vināśakt

jānunī setukt pātu jaghe daśamukhāntaka
pādauvibhīaa śrīdapātu rāmokhila vapu

etā rāmabalopetā rakā ya suktī pahet
sacirāyu sukhī putrī vijayī vinayī bhavet

pātāa bhūtala vyoma cāriaś-cadma cāria
na draṣṭumapi śaktāste rakita rāmanāmabhi

rāmeti rāmabhadreti rāmacandreti vāsmaran
naro nalipyate pāpairbhukti mukti ca vindati

jagajjaitraika mantrea rāmanāmnābhi rakitam
ya kaṇṭhe dhārayettasya karasthā sarva siddhaya

vajrapañjara nāmeda yo rāmakavaca smaret
avyāhatāña sarvatra labhate jaya magaam

ādiṣṭavān yathāsvapne rāma rakā mimā hara
tathā likhitavān prāta prabuddhau budhakauśika

ārāma kalpavkāā virāma sakalāpadām
abhirāma strilokānā rāma śrīmānsana prabhu

taruau rūpasampannau sukumārau mahābalau
puṇḍarīka viśālākau cīrakṛṣṇā jināmbarau

phalamūlāsinau dāntau tāpasau brahmacāriau
putrau daśarathasyaitau bhrātarau rāmalakmaau

śarayau sarvasatvānā śreṣṭā sarva dhanumatā
rakakula nihantārau trāyetā no raghūttamau

ātta sajya dhanuā viuspśā vakayāśuga niaga saginau
rakaāya mama rāmalakaāvagrata pathisadaiva gacchatā

sannaddha kavacī khagī cāpabāadharo yuvā
gacchan manorathānnaśca rāma pātu sa lakmaa

rāmo dāśarathi śśūro lakmaānucaro balī
kākutsa purua pūra kausalyeyo raghūttama

vedānta vedyo yañeśa purāa puruottama
jānakīvallabha śrīmānaprameya parākrama

ityetāni japennitya madbhakta śraddhayānvita
aśvamethādhika puya samprāpnoti nasaśaya

rāma dūrvādaa śyāma padmāka pītāvāsasa
stuvanti nābhir-divyair-nate sasārio narā

rāma lakmaa pūrvaja raghuvara sītāpati sundara
kākutsa karuārava guanidhi viprapriya dhārmika

rājendra satyasandha daśarathatanaya śyāmala śāntamūrti
vandelokābhirāma raghukula tilaka rāghava rāvaārim

rāmāya rāmabhadrāya rāmacandrāya vethase
raghunāthāya nāthāya sītāyā pataye nama

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma
śrīrāma rāma raakarkaśa rāma rāma
śrīrāma rāma śaraa bhava rāma rāma

śrīrāma candra caraau manasā smarāmi
śrīrāma candra caraau vacasā ghāmi
śrīrāma candra caraau śirasā namāmi
śrīrāma candra caraau śaraa prapadye

mātārāmo mat-pitā rāmacandra
svāmī rāmo mat-sakhā rāmacandra
sarvasva me rāmacandro dayāu
nānya jāne naiva na jāne

dakielakmao yasya vāme ca janakātmajā
puratomārutir-yasya ta vande raghuvandanam

lokābhirāma raaragadhīra
rājīvanetra raghuvaśanātha
kāruyarūpa karuākara ta
śrīrāmacandra śaraya prapadye

manojava māruta tulya vega
jitendriya buddhimatā variṣṭa
vātātmaja vānarayūdha mukhya
śrīrāmadūta śaraa prapadye

kūjanta rāmarāmeti madhura madhurākara
āruhyakavitā śākhā vande vālmīki kokilam

āpadāmapahartāra dātāra sarvasampadā
lokābhirāma śrīrāma bhūyobhūyo namāmyaha

bharjana bhavabījānāmarjana sukhasampadā
tarjana yamadūtānā rāma rāmeti garjanam

rāmo rājamai sadā vijayate rāma rameśa bhaje
rāmeābhihatā niśācaracamū rāmāya tasmai nama
rāmānnāsti parāyaa paratara rāmasya dāsosmyaha
rāme cittalaya sadā bhavatu me bho rāma māmuddhara

śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulya rāma nāma varānane

iti śrībudhakauśikamuni viracita śrīrāma rakāstotra sampūra


śrīrāma jayarāma jayajayarāma

No comments: