Pages

NAVA GRAHA STOTRAM – ENGLISH

Navagraha dhyānaślokam

ādityāya ca somāya maṅgaḷāya budhāya ca |
guru śukra śanibhyaśca rāhave ketave namaḥ ||

Raviḥ
japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim |
tamoriyaṃ sarva pāpaghnaṃ praṇatosmi divākaram ||

Candraḥ
dathiśaṅña tuṣārābhaṃ kṣīrārṇava samudbhavam |
namāmi śaśinaṃ somaṃ śambhor-makuṭa bhūṣaṇam ||

Kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śakti hastaṃ taṃ maṅgaḷaṃ praṇamāmyaham ||

Budhaḥ
priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ satva guṇopetaṃ taṃ budhaṃ praṇamāmyaham ||

Guruḥ
devānāṃ ca ṛṣīṇāṃ ca guruṃ kāñcana sannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ||

Sukraḥ
himakunda mṛṇāḷābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ||

Saniḥ(Black)
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ||

Rāhuḥ
arthakāyaṃ mahāvīraṃ candrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ||

Ketu(Mixed colors)
phalāsa puṣpa saṅkāśaṃ tārakāgrahamastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ||

Phalaśrutiḥ
iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighna śāntirbhaviṣyati ||
nara nārī nṛpāṇāṃ ca bhave ddusvapnanāśanam |
aiśvaryamatulaṃ teṣāmārogyaṃ puṣṭi vardhanam ||
graha nakṣatrajāḥ pīḍā staskarāgni samudbhavāḥ |


tāssarvāḥ praśamaṃ yānti vyāso brūte nasaṃśayaḥ ||

No comments: