Pages

Sree Lalita Sahasra Nama Stotram - English


Author: vāgdevī

o ||

asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi vāgdevatā ṛṣaya, anuṣṭup chanda, śrī lalitā parābhaṭṭārikā mahā tripura sundarī devatā, ai bīja, klī śakti, sau kīlaka, mama dharmārtha kāma moka caturvidha phalapuruārtha siddhyarthe lalitā tripurasundarī parābhaṭṭārikā sahasra nāma jape viniyoga

karanyāsa
aim aguṣṭābhyā nama, klī tarjanībhyā nama, sau madhyamābhyā nama, sau anāmikābhyā nama, klī kaniṣṭhikābhyā nama, ai karatala karapṛṣṭhābhyā nama

aganyāsa
ai hdayāya nama, klī śirase svāhā, sau śikhāyai vaa, sau kavac:hāya hu, klī netratrayāya vaua, aim astrāyapha, bhūrbhuvassuvaromiti digbandha

dhyāna
aruā karuā taragitākī dhtapāśākuśa pupabāacāpām |
aimādibhi rāv mayūkhai ahamityeva vibhāvaye bhavānīm || 1 ||

dhyāyet padmāsanasthā vikasitavadanā padma patrāyatākī
hemābhā pītavastrā karakalita lasamaddhemapadmā varāgīm |
sarvālakārayuktā sakalamabhayadā bhaktanamrā bhavānī
śrī vidyā śāntamūrti sakala surasutā sarvasampat-pradātrīm || 2 ||

sakukuma vilepanā maikacumbi kastūrikā
samanda hasitekaā saśaracāpa pāśākuśām |
aśea janamohinī maruamālya bhūojjvalā
japākusuma bhāsurā japavidhau smare dambikām || 3 ||

sindhūrārua vigrahā triayanāikya mauisphura-
ttārānāyaka śekharā smitamukhī māpīna vakoruhām |
ibhyā malipūra ratna caaka raktotpala bibhratī
saumyā ratnaghaastha rakta caraā dhyāyetparāmambikām || 4 ||

lamityādi pañc:hapūjā vibhāvayet

la pthivī tattvātmikāyai śrī lalitādevyai gandha parikalpayāmi
ham ākāśa tattvātmikāyai śrī lalitādevyai pupa parikalpayāmi
ya vāyu tattvātmikāyai śrī lalitādevyai dhūpa parikalpayāmi
ra vahni tattvātmikāyai śrī lalitādevyai dīpa parikalpayāmi
vam amta tattvātmikāyai śrī lalitādevyai amta naivedya parikalpayāmi
sa sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopacārān parikalpayāmi

gururbrahma gururviṣṇu gururdevo maheśvara |
gurur̆ssākāt parabrahma tasmai śrī gurave nama ||

hari o

śrī mātā, śrī mahārāñī, śrīmat-sihāsaneśvarī |
cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||

udyadbhānu sahasrābhā, caturbāhu samanvitā |
rāgasvarūpa pāśāhyā, krodhākārākuśojjvalā || 2 ||

manorūpekukodaṇḍā, pañcatanmātra sāyakā |
nijārua prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||

campakāśoka punnāga saugandhika lasatkacā
kuruvinda maiśreī kanatkoīra maṇḍitā || 4 ||

aṣṭamī candra vibhrāja daikasthala śobhitā |
mukhacandra kaakābha mganābhi viśeakā || 5 ||

vadanasmara māgalya ghatoraa cillikā |
vaktralakmī parīvāha calanmīnābha locanā || 6 ||

navacampaka pupābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaa bhāsurā || 7 ||

kadamba mañjarīklupta karapūra manoharā |
aka yugaībhūta tapanoupa maṇḍalā || 8 ||

padmarāga śilādarśa paribhāvi kapolabhū |
navavidruma bimbaśrī nyakkāri radanacchadā || 9 ||

śuddha vidyākurākāra dvijapakti dvayojjvalā |
karpūravīi kāmoda samākara ddigantarā || 10 ||

nijasallāpa mādhurya vinirbhar-tsita kacchapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||

anākalita sādśya cubuka śrī virājitā |
kāmeśabaddha māgalya sūtraśobhita kantharā || 12 ||

kanakāgada keyūra kamanīya bhujānvitā |
ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||

kāmeśvara premaratna mai pratipaastanī|
nābhyālavāla romāi latāphala kucadvayī || 14 ||

lakyaromalatā dhāratā samunneya madhyamā |
stanabhāra daan-madhya paṭṭabandha vaitrayā || 15 ||

aruārua kausumbha vastra bhāsvat-kaītaī |
ratnakikii kāramya raśanādāma bhūitā || 16 ||

kāmeśa ñāta saubhāgya mārdavoru dvayānvitā |
ikya makuākāra jānudvaya virājitā || 17 ||

indragopa parikipta smara tūābha jaghikā |
hagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||

nakhadīdhiti sachanna namajjana tamoguā |
padadvaya prabhājāla parākta saroruhā || 19 ||

śiñjāna maimañjīra maṇḍita śrī padāmbujā |
marāī mandagamanā, mahālāvaya śevadhi || 20 ||

sarvāruānavadyāgī sarvābharaa bhūitā |
śivakāmeśvarākasthā, śivā, svādhīna vallabhā || 21 ||

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
cintāmai ghāntasthā, pañcabrahmāsanasthitā || 22 ||

mahāpadmāavī sasthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākī kāmadāyinī || 23 ||

devari gaasaghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||

sampatkarī samārūha sindhura vrajasevitā |
aśvārūhādhiṣṭhitāśva koikoi bhirāvtā || 25 ||

cakrarāja rathārūha sarvāyudha pariktā |
geyacakra rathārūha mantriī parisevitā || 26 ||

kiricakra rathārūha daṇḍanāthā purasktā |
jvālāmālini kākipta vahniprākāra madhyagā || 27 ||

bhaṇḍasainya vadhodyukta śakti vikramaharitā |
nityā parākramāopa nirīkaa samutsukā || 28 ||

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriyambā viracita viaga vadhatoitā || 29 ||

viśukra prāaharaa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaeśvarā || 30 ||

mahāgaeśa nirbhinna vighnayantra praharitā |
bhaṇḍāsurendra nirmukta śastra pratyastra variī || 31 ||

karāgui nakhotpanna nārāyaa daśākti |
mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasastuta vaibhavā || 33 ||

haranetrāgni sandagdha kāma sañjīvanauadhi |
śrīmadvāgbhava kūaika svarūpa mukhapakajā || 34 ||

kaṇṭhādha kaiparyanta madhyakūa svarūpiī |
śaktikūaika tāpanna kayathobhāga dhāriī || 35 ||

mūlamantrātmikā, mūlakūa traya kaebarā |
kuāmtaika rasikā, kuasaketa pālinī || 36 ||

kuāganā, kuāntasthā, kauinī, kuayoginī |
akuā, samayāntasthā, samayācāra tatparā || 37 ||

mūlādhāraika nilayā, brahmagranthi vibhedinī |
maipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||

āñā cakrāntarāasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūhā, sudhāsārābhi variī || 39 ||

taillatā samaruci, a-cakropari sasthitā |
mahāśakti, kuṇḍalinī, bisatantu tanīyasī || 40 ||

bhavānī, bhāvanāgamyā, bhavāraya kuhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāī, śarmadāyinī || 42 ||

śākarī, śrīkarī, sādhvī, śaraccandranibhānanā |
śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||

nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguā, nikaā, śāntā, nikāmā, nirupaplavā || 44 ||

nityamuktā, nirvikārā, niprapañcā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||

nikāraā, nikaakā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||

niścintā, nirahakārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, nipāpā, pāpanāśinī || 47 ||

nikrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
nisaśayā, saśayaghnī, nirbhavā, bhavanāśinī || 48 ||

nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mtyumathanī, nikriyā, niparigrahā || 49 ||

nistulā, nīlacikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, dukhahantrī, sukhapradā || 50 ||

duṣṭadūrā, durācāra śamanī, doavarjitā |
sarvañā, sāndrakaruā, samānādhikavarjitā || 51 ||

sarvaśaktimayī, sarvamagaā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiī || 52 ||

sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakmī, rmṛḍapriyā || 53 ||

mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahārati || 54 ||

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |
mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||

maheśvara mahākalpa mahātāṇḍava sākiī |
mahākāmeśa mahiī, mahātripura sundarī || 57 ||

catuḥṣaṣṭyupacārāhyā, catuṣṣaṣṭi kaāmayī |
mahā catuṣṣaṣṭi koi yoginī gaasevitā || 58 ||

manuvidyā, candravidyā, candramaṇḍalamadhyagā |
cārurūpā, cāruhāsā, cārucandra kaādharā || 59 ||

carācara jagannāthā, cakrarāja niketanā |
pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||

pañcapretāsanāsīnā, pañcabrahma svarūpiī |
cinmayī, paramānandā, viñāna ghanarūpiī || 61 ||

dhyānadhyāt dhyeyarūpā, dharmādharma vivarjitā |
viśvarūpā, jāgariī, svapantī, taijasātmikā || 62 ||

suptā, prāñātmikā, turyā, sarvāvasthā vivarjitā |
sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiī || 63 ||

sahāriī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañcaktya parāyaā || 64 ||

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |
padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||

unmea nimiotpanna vipanna bhuvanāvai |
sahasraśīravadanā, sahasrākī, sahasrapāt || 66 ||

ābrahma kīajananī, varāśrama vidhāyinī |
nijāñārūpanigamā, puyāpuya phalapradā || 67 ||

śruti sīmanta sindhūrīkta pādābjadhūikā |
sakalāgama sandoha śuktisampua mauktikā || 68 ||

puruārthapradā, pūrā, bhoginī, bhuvaneśvarī |
ambikā,nādi nidhanā, haribrahmendra sevitā || 69 ||
nārāyaī, nādarūpā, nāmarūpa vivarjitā |
hrīkārī, hrīmatī, hdyā, heyopādeya varjitā || 70 ||

rājarājārcitā, rāñī, ramyā, rājīvalocanā |
rañjanī, ramaī, rasyā, raatkikii mekhalā || 71 ||

ramā, rākenduvadanā, ratirūpā, ratipriyā |
rakākarī, rākasaghnī, rāmā, ramaalampaā || 72 ||

kāmyā, kāmakaārūpā, kadamba kusumapriyā |
kalyāī, jagatīkandā, karuārasa sāgarā || 73 ||

kaāvatī, kaālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruīmadavihvalā || 74 ||

viśvādhikā, vedavedyā, vindhyācala nivāsinī |
vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||

ketrasvarūpā, ketreśī, ketra ketraña pālinī |
kayavddhi vinirmuktā, ketrapāla samarcitā || 76 ||

vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||

bhaktimat-kalpalatikā, paśupāśa vimocanī |
sahtāśea pāaṇḍā, sadācāra pravartikā || 78 ||

tāpatrayāgni santapta samāhlādana candrikā |
taruī, tāpasārādhyā, tanumadhyā, tamopahā || 79 ||

citi, statpadalakyārthā, cideka rasarūpiī |
svātmānandalavībhūta brahmādyānanda santati || 80 ||

parā, pratyakcitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa hasikā || 81 ||

kāmeśvara prāanāī, ktañā, kāmapūjitā |
śṛṅgāra rasasampūrā, jayā, jālandharasthitā || 82 ||

oa pīhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaa tarpitā || 83 ||

sadya prasādinī, viśvasākiī, sākivarjitā |
aagadevatā yuktā, āguya paripūritā || 84 ||

nityaklinnā, nirupamā, nirvāa sukhadāyinī |
nityā, oaśikārūpā, śrīkaṇṭhārdha śarīriī || 85 ||

prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakti ravyaktā, vyaktāvyakta svarūpiī || 86 ||

vyāpinī, vividhākārā, vidyāvidyā svarūpiī |
mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||

bhaktahārda tamobheda bhānumad-bhānusantati |
śivadūtī, śivārādhyā, śivamūrti, śśivakarī || 88 ||

śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |
aprameyā, svaprakāśā, manovācāma gocarā || 89 ||

cicchakti, ścetanārūpā, jaaśakti, rjaātmikā |
gāyatrī, vyāhti, ssandhyā, dvijabnda nievitā || 90 ||

tattvāsanā, tattvamayī, pañcakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī || 91 ||

madaghūrita raktākī, madapāala gaṇḍabhū |
candana dravadigdhāgī, cāmpeya kusuma priyā || 92 ||

kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |
kuakuṇḍālayā, kaua mārgatatpara sevitā || 93 ||

kumāra gaanāthāmbā, tuṣṭi, puṣṭi, rmati, rdhti |
śānti, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||

tejovatī, trinayanā, lolākī kāmarūpiī |
mālinī, hasinī, mātā, malayācala vāsinī || 95 ||

sumukhī, nainī, subhrū, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kobhiī, sūkmarūpiī || 96 ||

vajreśvarī, vāmadevī, vayovasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||

viśuddhi cakranilayā,raktavarā, trilocanā |
khagādi praharaā, vadanaika samanvitā || 98 ||

pāyasānnapriyā, tvak-sthā, paśuloka bhayakarī |
amtādi mahāśakti savtā, ākinīśvarī || 99 ||

anāhatābja nilayā, śyāmābhā, vadanadvayā |
daṃṣṭrojjvalā,kamālādhidharā, rudhira sasthitā || 100 ||

arātryādi śaktyoghavtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiyambā svarūpiī || 101 ||

maipūrābja nilayā, vadanatraya sayutā |
vajrādhikāyudhopetā, āmaryādibhi rāvtā || 102 ||

raktavarā, māsaniṣṭhā, guānna prītamānasā |
samasta bhaktasukhadā, lākinyambā svarūpiī || 103 ||

svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |
śūlādyāyudha sampannā, pītavarā,tigarvitā || 104 ||

medoniṣṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hdayā, ākinī rūpadhāriī || 105 ||

mūlā dhārāmbujārūhā, pañcavaktrā,sthisasthitā |
akuśādi praharaā, varadādi nievitā || 106 ||

mudgaudanāsakta cittā, sākinyambāsvarūpiī |
āñā cakrābjanilayā, śuklavarā, aānanā || 107 ||

majjāsasthā, hasavatī mukhyaśakti samanvitā |
haridrānnaika rasikā, hākinī rūpadhāriī || 108 ||

sahasradaa padmasthā, sarvavaropa śobhitā |
sarvāyudhadharā, śukla sasthitā, sarvatomukhī || 109 ||

sarvaudana prītacittā, yākinyambā svarūpiī |
svāhā, svadhā,mati, rmedhā, śruti, smti, ranuttamā || 110 ||

puyakīrti, puyalabhyā, puyaśravaa kīrtanā |
pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||

vimarśarūpiī, vidyā, viyadādi jagatprasū |
sarvavyādhi praśamanī, sarvamtyu nivāriī || 112 ||

agragayā,cintyarūpā, kalikalmaa nāśinī |
kātyāyinī, kālahantrī, kamalāka nievitā || 113 ||

tāmbūla pūrita mukhī, dāimī kusumaprabhā |
mgākī, mohinī, mukhyā, mṛḍānī, mitrarūpiī || 114 ||

nityatptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraaya sākiī || 115 ||

parāśakti, parāniṣṭhā, prañāna ghanarūpiī |
mādhvīpānālasā, mattā, mātkā vara rūpiī || 116 ||

mahākailāsa nilayā, mṛṇāla mdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||

ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīoaśākarī vidyā, trikūā, kāmakoikā || 118 ||

kaākakikarī bhūta kamalā koisevitā |
śirasthitā, candranibhā, phālasthendra dhanuprabhā || 119 ||

hdayasthā, raviprakhyā, trikoāntara dīpikā |
dākāyaī, daityahantrī, dakayaña vināśinī || 120 ||

darāndoita dīrghākī, darahāsojjvalanmukhī |
gurumūrti, rguanidhi, rgomātā, guhajanmabhū || 121 ||

deveśī, daṇḍanītisthā, daharākāśa rūpiī |
pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||

kaātmikā, kaānāthā, kāvyālāpa vinodinī |
sacāmara ramāvāī savyadakia sevitā || 123 ||

ādiśakti, rameyā,tmā, paramā, pāvanākti |
anekakoi brahmāṇḍa jananī, divyavigrahā || 124 ||

klīkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||

tryakarī, divyagandhāhyā, sindhūra tilakāñcitā |
umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||

viśvagarbhā, svaragarbhā,varadā vāgadhīśvarī |
dhyānagamyā,paricchedyā, ñānadā, ñānavigrahā || 127 ||

sarvavedānta savedyā, satyānanda svarūpiī |
lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||

adśyā, dśyarahitā, viñātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||

icchāśakti ñānaśakti kriyāśakti svarūpiī |
sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriī || 130 ||

aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||

annadā, vasudā, vddhā, brahmātmaikya svarūpiī |
bhatī, brāhmaī, brāhmī, brahmānandā, balipriyā || 132 ||

bhāārūpā, bhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgati || 133 ||

rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kpā, rājapīha niveśita nijāśritā || 134 ||

rājyalak, kośanāthā, caturaga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||

dīkitā, daityaśamanī, sarvaloka vaśakarī |
sarvārthadātrī, sāvitrī, saccidānanda rūpiī || 136 ||

deśakālāparicchinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiī || 137 ||

sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiī || 138 ||

kulottīrā, bhagārādhyā, māyā, madhumatī, mahī |
gaāmbā, guhyakārādhyā, komalāgī, gurupriyā || 139 ||

svatantrā, sarvatantreśī, dakiāmūrti rūpiī |
sanakādi samārādhyā, śivañāna pradāyinī || 140 ||

citkaā,nandakalikā, premarūpā, priyakarī |
nāmapārāyaa prītā, nandividyā, naeśvarī || 141 ||

mithyā jagadadhiṣṭhānā muktidā, muktirūpiī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||

bhavadāva sudhāvṛṣṭi, pāpāraya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||

bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |
rogaparvata dambhoi, rmtyudāru kuhārikā || 144 ||

maheśvarī, mahākāī, mahāgrāsā, mahāśanā |
aparā, caṇḍikā, caṇḍamuṇḍāsura niūdinī || 145 ||

karākarātmikā, sarvalokeśī, viśvadhāriī |
trivargadātrī, subhagā, tryambakā, triguātmikā || 146 ||

svargāpavargadā, śuddhā, japāpupa nibhākti |
ojovatī, dyutidharā, yañarūpā, priyavratā || 147 ||

durārādhyā, durādarā, pāalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā || 148 ||

vīrārādhyā, virārūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāadā, prāarūpiī || 149 ||

mārtāṇḍa bhairavārādhyā, mantriī nyastarājyadhū |
tripureśī, jayatsenā, nistraiguyā, parāparā || 150 ||

satyañānānandarūpā, sāmarasya parāyaā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiī || 151 ||

kaānidhi, kāvyakaā, rasañā, rasaśevadhi |
puṣṭā, purātanā, pūjyā, pukarā, pukarekaā || 152 ||

parañjyoti, parandhāma, paramāu, parātparā |
pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||

mūrtā,mūrtā,nityatptā, muni mānasa hasikā |
satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||

brahmāī, brahmajananī, bahurūpā, budhārcitā |
prasavitrī, pracaṇḍāñā, pratiṣṭhā, prakaākti || 155 ||

prāeśvarī, prāadātrī, pañcāśat-pīharūpiī |
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasū || 156 ||

mukundā, mukti nilayā, mūlavigraha rūpiī |
bhāvañā, bhavarogaghnī bhavacakra pravartinī || 157 ||

chandassārā, śāstrasārā, mantrasārā, talodarī |
udārakīrti, ruddāmavaibhavā, vararūpiī || 158 ||

janmamtyu jarātapta jana viśrānti dāyinī |
sarvopania dudghuṣṭā, śāntyatīta kaātmikā || 159 ||

gambhīrā, gaganāntasthā, garvitā, gānalolupā |
kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||

kāryakāraa nirmuktā, kāmakei taragitā |
kanat-kanakatāakā, līlāvigraha dhāriī || 161 ||

ajākaya vinirmuktā, mugdhā kipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||

trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsti || 163 ||

sasārapaka nirmagna samuddharaa paṇḍitā |
yañapriyā, yañakartrī, yajamāna svarūpiī || 164 ||

dharmādhārā, dhanādhyakā, dhanadhānya vivardhinī |
viprapriyā, viprarūpā, viśvabhramaa kāriī || 165 ||

viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiī |
ayoni, ryoninilayā, kūasthā, kularūpiī || 166 ||

vīragoṣṭhīpriyā, vīrā, naikarmyā, nādarūpiī |
viñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||

tattvādhikā, tattvamayī, tattvamartha svarūpiī |
sāmagānapriyā, saumyā, sadāśiva kuumbinī || 168 ||

savyāpasavya mārgasthā, sarvāpadvi nivāriī |
svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||

caitanyārghya samārādhyā, caitanya kusumapriyā |
sadoditā, sadātuṣṭā, taruāditya pāalā || 170 ||

dakiā, dakiārādhyā, darasmera mukhāmbujā |
kauinī kevalā,narghyā kaivalya padadāyinī || 171 ||

stotrapriyā, stutimatī, śrutisastuta vaibhavā |
manasvinī, mānavatī, maheśī, magaākti || 172 ||

viśvamātā, jagaddhātrī, viśālākī, virāgiī|
pragalbhā, paramodārā, parāmodā, manomayī || 173 ||

vyomakeśī, vimānasthā, vajriī, vāmakeśvarī |
pañcayañapriyā, pañcapreta mañcādhiśāyinī || 174 ||

pañcamī, pañcabhūteśī, pañca sakhyopacāriī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||

dharā, dharasutā, dhanyā, dharmiī, dharmavardhinī |
lokātītā, guātītā, sarvātītā, śamātmikā || 176 ||

bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumagaī, sukhakarī, suveāyā, suvāsinī || 177 ||

suvāsinyarcanaprītā, śobhanā, śuddha mānasā |
bindu tarpaa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||

daśamudrā samārādhyā, tripurā śrīvaśakarī |
ñānamudrā, ñānagamyā, ñānañeya svarūpiī || 179 ||

yonimudrā, trikhaṇḍeśī, triguāmbā, trikoagā |
anaghādbhuta cāritrā, vāchitārtha pradāyinī || 180 ||

abhyāsāti śayañātā, aadhvātīta rūpiī |
avyāja karuāmūrti, rañānadhvānta dīpikā || 181 ||

ābālagopa viditā, sarvānullaghya śāsanā |
śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||

śrī śivā, śivaśaktyaikya rūpiī, lalitāmbikā |
eva śrīlalitādevyā nāmnā sāhasraka jagu || 183 ||

|| iti śrī brahmāṇḍapurāe, uttarakhaṇḍe, śrī hayagrīvāgastya savāde, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastotra kathana nāma dvitīyodhyāya ||

sindhūrārua vigrahā triayanāikya mauisphura-
ttārānāyaka śekharā smitamukhī māpīna vakoruhām |
ibhyā malipūra ratna caaka raktotpala bibhratī

saumyā ratnaghaastha rakta caraā dhyāyetparāmambikām ||

No comments: