Pages

Venkateswara Stotram - English

Author: prativādhi bayakaram anna vedantācāri

kamalākuca cūcuka kukamato
niyatārui tātula nīlatano |
kamalāyata locana lokapate
vijayībhava vekaa śailapate ||

sacaturmukha amukha pañcamukhe
pramukhā khiladaivata mauimae |
śaraāgata vatsala sāranidhe
paripālaya mā vṛṣa śailapate ||

ativelatayā tava durviahai
ranu velaktai raparādhaśatai |
bharita tvarita vṛṣa śailapate
parayā kpayā paripāhi hare ||

adhi vekaa śaila mudāramate-
rjanatābhi matādhika dānaratāt |
paradevatayā gaditānigamai
kamalādayitānna parakalaye ||

kala veura vāvaśa gopavadhū
śata koi vtātsmara koi samāt |
prati pallavikābhi matāt-sukhadāt
vasudeva sutānna parakalaye ||

abhirāma guākara dāśaradhe
jagadeka dhanurthara dhīramate |
raghunāyaka rāma rameśa vibho
varado bhava deva dayā jaladhe ||

avanī tanayā kamanīya kara
rajanīkara cāru mukhāmburuham |
rajanīcara rājata momi hira
mahanīya maha raghurāmamaye ||

sumukha suhda sulabha sukhada
svanuja ca sukāyama moghaśaram |
apahāya raghūdvaya manyamaha
na kathañcana kañcana jātubhaje ||

vinā vekaeśa na nātho na nātha
sadā vekaeśa smarāmi smarāmi |
hare vekaeśa prasīda prasīda
priya vekaeśa prayaccha prayaccha ||

aha dūradaste padā bhojayugma
praāmecchayā gatya sevā karomi |
saktsevayā nitya sevāphala tva
prayaccha payaccha prabho vekaeśa ||

añāninā mayā doā na śeānvihitān hare |

kamasva tva kamasva tva śeaśaila śikhāmae ||

No comments: